Original

शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः ।यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ ॥ २२ ॥

Segmented

शिखण्डी तु ततः पश्चाद् अर्जुनेन अभिरक्षितः यत्तो भीष्म-विनाशाय प्रययौ भरत-ऋषभ

Analysis

Word Lemma Parse
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
तु तु pos=i
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
अर्जुनेन अर्जुन pos=n,g=m,c=3,n=s
अभिरक्षितः अभिरक्ष् pos=va,g=m,c=1,n=s,f=part
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
भीष्म भीष्म pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s