Original

धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः ।सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः ॥ २१ ॥

Segmented

धृष्टद्युम्नः च पाञ्चाल्यः तेषाम् गोप्ता महा-रथः सहितः पृतना-शूरैः रथ-मुख्यैः प्रभद्रकैः

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पाञ्चाल्यः पाञ्चाल्य pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
सहितः सहित pos=a,g=m,c=1,n=s
पृतना पृतना pos=n,comp=y
शूरैः शूर pos=n,g=m,c=3,n=p
रथ रथ pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
प्रभद्रकैः प्रभद्रक pos=n,g=m,c=3,n=p