Original

यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः ॥ २ ॥

Segmented

यो वेद मानुषम् व्यूहम् दैवम् गान्धर्वम् आसुरम् कथम् भीष्मम् स कौन्तेयः प्रत्यव्यूहत पाण्डवः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
मानुषम् मानुष pos=a,g=m,c=2,n=s
व्यूहम् व्यूह pos=n,g=m,c=2,n=s
दैवम् दैव pos=a,g=m,c=2,n=s
गान्धर्वम् गान्धर्व pos=a,g=m,c=2,n=s
आसुरम् आसुर pos=a,g=m,c=2,n=s
कथम् कथम् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
प्रत्यव्यूहत प्रतिव्यूह् pos=v,p=3,n=s,l=lan
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s