Original

समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणीवृतः ।भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः ॥ १९ ॥

Segmented

समुद्योज्य ततः पश्चाद् राजा अपि अक्षौहिणी-वृतः भ्रातृभिः सह पुत्रैः च सो ऽभ्यरक्षत पृष्ठतः

Analysis

Word Lemma Parse
समुद्योज्य समुद्योजय् pos=vi
ततः ततस् pos=i
पश्चाद् पश्चात् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अपि अपि pos=i
अक्षौहिणी अक्षौहिणी pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभ्यरक्षत अभिरक्ष् pos=v,p=3,n=s,l=lan
पृष्ठतः पृष्ठतस् pos=i