Original

भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः ।नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान् ॥ १८ ॥

Segmented

भीमसेनो अग्रणीः तेषाम् धृष्टद्युम्नः च पार्षतः नकुलः सहदेवः च धृष्टकेतुः च वीर्यवान्

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
अग्रणीः अग्रणी pos=n,g=f,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
नकुलः नकुल pos=n,g=m,c=1,n=s
सहदेवः सहदेव pos=n,g=m,c=1,n=s
pos=i
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s