Original

संप्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः ।गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥ १७ ॥

Segmented

सम्प्रयातान् कुरून् दृष्ट्वा पाण्डवानाम् महा-चमूः गङ्गा इव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत

Analysis

Word Lemma Parse
सम्प्रयातान् सम्प्रया pos=va,g=m,c=2,n=p,f=part
कुरून् कुरु pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
चमूः चमू pos=n,g=f,c=1,n=s
गङ्गा गङ्गा pos=n,g=f,c=1,n=s
इव इव pos=i
पूर्णा पृ pos=va,g=f,c=1,n=s,f=part
स्तिमिता स्तिमित pos=a,g=f,c=1,n=s
स्यन्दमाना स्यन्द् pos=va,g=f,c=1,n=s,f=part
व्यदृश्यत विदृश् pos=v,p=3,n=s,l=lan