Original

एवमुक्त्वा महाबाहुस्तथा चक्रे धनंजयः ।व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तदा ॥ १६ ॥

Segmented

एवम् उक्त्वा महा-बाहुः तथा चक्रे धनंजयः व्यूह्य तानि बलानि आशु प्रययौ फल्गुनः तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
तथा तथा pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
धनंजयः धनंजय pos=n,g=m,c=1,n=s
व्यूह्य व्यूह् pos=vi
तानि तद् pos=n,g=n,c=2,n=p
बलानि बल pos=n,g=n,c=2,n=p
आशु आशु pos=i
प्रययौ प्रया pos=v,p=3,n=s,l=lit
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s
तदा तदा pos=i