Original

केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् ।एत तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर ॥ १४ ॥

Segmented

केकया धृष्टकेतुः च चेकितानः च वीर्यवान् एत तिष्ठन्ति स अमात्याः प्रेक्षकाः ते नरेश्वर

Analysis

Word Lemma Parse
केकया केकय pos=n,g=m,c=1,n=p
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
pos=i
चेकितानः चेकितान pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
एत pos=v,p=2,n=p,l=lot
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
pos=i
अमात्याः अमात्य pos=n,g=m,c=1,n=p
प्रेक्षकाः प्रेक्षक pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s