Original

भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् ।चरन्वेगेन महता समुद्रमपि शोषयेत् ॥ १३ ॥

Segmented

भीमसेनो गदाम् बिभ्रद् वज्र-सार-मयीम् दृढाम् चरन् वेगेन महता समुद्रम् अपि शोषयेत्

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
बिभ्रद् भृ pos=va,g=n,c=1,n=s,f=part
वज्र वज्र pos=n,comp=y
सार सार pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
दृढाम् दृढ pos=a,g=f,c=2,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
अपि अपि pos=i
शोषयेत् शोषय् pos=v,p=3,n=s,l=vidhilin