Original

न हि सोऽस्ति पुमाँल्लोके यः संक्रुद्धं वृकोदरम् ।द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम् ॥ १२ ॥

Segmented

द्रष्टुम् अति उग्र-कर्माणम् विषहेत नर-ऋषभम्

Analysis

Word Lemma Parse
द्रष्टुम् दृश् pos=vi
अति अति pos=i
उग्र उग्र pos=a,comp=y
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
विषहेत विषह् pos=v,p=3,n=s,l=vidhilin
नर नर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s