Original

यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधनपुरोगमाः ।निवर्तिष्यन्ति संभ्रान्ताः सिंहं क्षुद्रमृगा इव ॥ १० ॥

Segmented

यम् दृष्ट्वा पार्थिवाः सर्वे दुर्योधन-पुरोगमाः निवर्तिष्यन्ति संभ्रान्ताः सिंहम् क्षुद्र-मृगाः इव

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दुर्योधन दुर्योधन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
निवर्तिष्यन्ति निवृत् pos=v,p=3,n=p,l=lrt
संभ्रान्ताः सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
सिंहम् सिंह pos=n,g=m,c=2,n=s
क्षुद्र क्षुद्र pos=a,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p
इव इव pos=i