Original

धृतराष्ट्र उवाच ।अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः ।कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः ॥ १ ॥

Segmented

धृतराष्ट्र उवाच अक्षौहिण्यो दश एकाम् च व्यूढाम् दृष्ट्वा युधिष्ठिरः कथम् अल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अक्षौहिण्यो अक्षौहिणी pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p
एकाम् एक pos=n,g=f,c=2,n=s
pos=i
व्यूढाम् व्यूह् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
अल्पेन अल्प pos=a,g=n,c=3,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
प्रत्यव्यूहत प्रतिव्यूह् pos=v,p=3,n=s,l=lan
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s