Original

एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः ।संभावयत चात्मानमव्यग्रमनसो युधि ॥ ९ ॥

Segmented

एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैः गतः संभावयत च आत्मानम् अव्यग्र-मनसः युधि

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
पन्थाः पथिन् pos=n,g=,c=1,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
पूर्वतरैः पूर्वतर pos=a,g=m,c=3,n=p
गतः गम् pos=va,g=m,c=1,n=s,f=part
संभावयत सम्भावय् pos=v,p=2,n=p,l=lot
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अव्यग्र अव्यग्र pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s