Original

इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् ।गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम् ॥ ८ ॥

Segmented

इदम् वः क्षत्रिया द्वारम् स्वर्गाय अपावृतम् महत् गच्छध्वम् तेन शक्रस्य ब्रह्मणः च सलोकताम्

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=8,n=p
द्वारम् द्वार pos=n,g=n,c=1,n=s
स्वर्गाय स्वर्ग pos=n,g=m,c=4,n=s
अपावृतम् अपावृ pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s
गच्छध्वम् गम् pos=v,p=2,n=p,l=lot
तेन तद् pos=n,g=n,c=3,n=s
शक्रस्य शक्र pos=n,g=m,c=6,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
pos=i
सलोकताम् सलोकता pos=n,g=f,c=2,n=s