Original

सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ।समानीय महीपालानिदं वचनमब्रवीत् ॥ ७ ॥

Segmented

सर्व-धर्म-विशेष-ज्ञः पिता देवव्रतः ते समानीय महीपालान् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
विशेष विशेष pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
देवव्रतः देवव्रत pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
समानीय समानी pos=vi
महीपालान् महीपाल pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan