Original

जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदमौ ।युयुधाते तवार्थाय यथा स समयः कृतः ॥ ६ ॥

Segmented

जयो ऽस्तु पाण्डु-पुत्राणाम् इति ऊचतुः अरिंदमौ युयुधाते ते अर्थाय यथा स समयः कृतः

Analysis

Word Lemma Parse
जयो जय pos=n,g=m,c=1,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
इति इति pos=i
ऊचतुः वच् pos=v,p=3,n=d,l=lit
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d
युयुधाते युध् pos=v,p=3,n=d,l=lit
ते त्वद् pos=n,g=,c=6,n=s
अर्थाय अर्थ pos=n,g=m,c=4,n=s
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
समयः समय pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part