Original

अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ।भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ ॥ ५ ॥

Segmented

अहनि अहनि पार्थानाम् वृद्धः कुरु-पितामहः भरद्वाज-आत्मजः च एव प्रातः उत्थाय संयतौ

Analysis

Word Lemma Parse
अहनि अहर् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
कुरु कुरु pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
भरद्वाज भरद्वाज pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
प्रातः प्रातर् pos=i
उत्थाय उत्था pos=vi
संयतौ संयम् pos=va,g=m,c=1,n=d,f=part