Original

द्रोणेन विहितो राजन्राज्ञा शांतनवेन च ।तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च ॥ ३९ ॥

Segmented

द्रोणेन विहितो राजन् राज्ञा शांतनवेन च तथा एव आचार्य-पुत्रेण बाह्लीकेन कृपेण च

Analysis

Word Lemma Parse
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
शांतनवेन शांतनव pos=n,g=m,c=3,n=s
pos=i
तथा तथा pos=i
एव एव pos=i
आचार्य आचार्य pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
बाह्लीकेन वाह्लीक pos=n,g=m,c=3,n=s
कृपेण कृप pos=n,g=m,c=3,n=s
pos=i