Original

स रथानीकवान्व्यूहो हस्त्यङ्गोत्तमशीर्षवान् ।वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतोमुखः ॥ ३८ ॥

Segmented

स रथ-अनीकवत् व्यूहो हस्ति-अङ्ग-उत्तम-शीर्षवान् वाजि-पक्षः पतन्न् उग्रः प्राहरत् सर्वतोमुखः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
अनीकवत् अनीकवत् pos=a,g=m,c=1,n=s
व्यूहो व्यूह pos=n,g=m,c=1,n=s
हस्ति हस्तिन् pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
उत्तम उत्तम pos=a,comp=y
शीर्षवान् शीर्षवत् pos=a,g=m,c=1,n=s
वाजि वाजिन् pos=n,comp=y
पक्षः पक्ष pos=n,g=m,c=1,n=s
पतन्न् पत् pos=va,g=m,c=1,n=s,f=part
उग्रः उग्र pos=a,g=m,c=1,n=s
प्राहरत् प्रहृ pos=v,p=3,n=s,l=lan
सर्वतोमुखः सर्वतोमुख pos=a,g=m,c=1,n=s