Original

गजस्कन्धगतावास्तां भगदत्तेन संमितौ ।विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ॥ ३७ ॥

Segmented

गज-स्कन्ध-गतौ आस्ताम् भगदत्तेन संमितौ विन्द-अनुविन्दौ आवन्त्यौ केतुमन्तम् अनुव्रतौ

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
गतौ गम् pos=va,g=m,c=1,n=d,f=part
आस्ताम् अस् pos=v,p=3,n=d,l=lan
भगदत्तेन भगदत्त pos=n,g=m,c=3,n=s
संमितौ संमा pos=va,g=m,c=1,n=d,f=part
विन्द विन्द pos=n,comp=y
अनुविन्दौ अनुविन्द pos=n,g=m,c=1,n=d
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
केतुमन्तम् केतुमन्त् pos=n,g=m,c=2,n=s
अनुव्रतौ अनुव्रत pos=a,g=m,c=1,n=d