Original

तेजसा दीप्यमानस्तु वारणोत्तममास्थितः ।भगदत्तो ययौ राजा यथा वज्रधरस्तथा ॥ ३६ ॥

Segmented

तेजसा दीप्यमानः तु वारण-उत्तमम् आस्थितः भगदत्तो ययौ राजा यथा वज्रधरः तथा

Analysis

Word Lemma Parse
तेजसा तेजस् pos=n,g=n,c=3,n=s
दीप्यमानः दीप् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
वारण वारण pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
भगदत्तो भगदत्त pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
यथा यथा pos=i
वज्रधरः वज्रधर pos=n,g=m,c=1,n=s
तथा तथा pos=i