Original

केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् ।आस्थितः समरे राजन्मेघस्थ इव भानुमान् ॥ ३५ ॥

Segmented

केतुमान् अपि मातङ्गम् विचित्र-परम-अङ्कुशम् आस्थितः समरे राजन् मेघ-स्थः इव भानुमान्

Analysis

Word Lemma Parse
केतुमान् केतुमन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
विचित्र विचित्र pos=a,comp=y
परम परम pos=a,comp=y
अङ्कुशम् अङ्कुश pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
मेघ मेघ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
इव इव pos=i
भानुमान् भानुमन्त् pos=n,g=m,c=1,n=s