Original

शुशुभे केतुमुख्येन पादपेन कलिङ्गपः ।श्वेतच्छत्रेण निष्केण चामरव्यजनेन च ॥ ३४ ॥

Segmented

शुशुभे केतु-मुख्येन पादपेन कलिङ्ग-पः श्वेत-छत्त्रेण निष्केण चामर-व्यजनेन च

Analysis

Word Lemma Parse
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
केतु केतु pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
पादपेन पादप pos=n,g=m,c=3,n=s
कलिङ्ग कलिङ्ग pos=n,comp=y
पः pos=n,g=m,c=1,n=s
श्वेत श्वेत pos=a,comp=y
छत्त्रेण छत्त्र pos=n,g=n,c=3,n=s
निष्केण निष्क pos=n,g=n,c=3,n=s
चामर चामर pos=n,comp=y
व्यजनेन व्यजन pos=n,g=n,c=3,n=s
pos=i