Original

तस्य पर्वतसंकाशा व्यरोचन्त महागजाः ।यन्त्रतोमरतूणीरैः पताकाभिश्च शोभिताः ॥ ३३ ॥

Segmented

तस्य पर्वत-संकाशाः व्यरोचन्त महा-गजाः यन्त्र-तोमर-तूणीरैः पताकाभिः च शोभिताः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पर्वत पर्वत pos=n,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
व्यरोचन्त विरुच् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
गजाः गज pos=n,g=m,c=1,n=p
यन्त्र यन्त्र pos=n,comp=y
तोमर तोमर pos=n,comp=y
तूणीरैः तूणीर pos=n,g=m,c=3,n=p
पताकाभिः पताका pos=n,g=f,c=3,n=p
pos=i
शोभिताः शोभय् pos=va,g=m,c=1,n=p,f=part