Original

षष्ट्या रथसहस्रैस्तु नागानामयुतेन च ।पतिः सर्वकलिङ्गानां ययौ केतुमता सह ॥ ३२ ॥

Segmented

षष्ट्या रथ-सहस्रैः तु नागानाम् अयुतेन च पतिः सर्व-कलिङ्गानाम् ययौ केतुमता सह

Analysis

Word Lemma Parse
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
रथ रथ pos=n,comp=y
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
तु तु pos=i
नागानाम् नाग pos=n,g=m,c=6,n=p
अयुतेन अयुत pos=n,g=n,c=3,n=s
pos=i
पतिः पति pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
कलिङ्गानाम् कलिङ्ग pos=n,g=m,c=6,n=p
ययौ या pos=v,p=3,n=s,l=lit
केतुमता केतुमन्त् pos=n,g=m,c=3,n=s
सह सह pos=i