Original

शतं रथसहस्राणां तस्यासन्वशवर्तिनः ।अष्टौ नागसहस्राणि सादिनामयुतानि षट् ॥ ३० ॥

Segmented

शतम् रथ-सहस्राणाम् तस्य आसन् वशवर्तिनः अष्टौ नाग-सहस्राणि सादिनाम् अयुतानि षट्

Analysis

Word Lemma Parse
शतम् शत pos=n,g=n,c=1,n=s
रथ रथ pos=n,comp=y
सहस्राणाम् सहस्र pos=n,g=n,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
वशवर्तिनः वशवर्तिन् pos=a,g=m,c=1,n=p
अष्टौ अष्टन् pos=n,g=m,c=1,n=p
नाग नाग pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
सादिनाम् सादिन् pos=n,g=m,c=6,n=p
अयुतानि अयुत pos=n,g=n,c=1,n=p
षट् षष् pos=n,g=n,c=1,n=p