Original

द्विधाभूत इवादित्य उदये प्रत्यदृश्यत ।ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि ॥ ३ ॥

Segmented

द्विधा भूतः इव आदित्यः उदये प्रत्यदृश्यत ज्वलन्त्या शिखया भूयो भानुमान् उदितो दिवि

Analysis

Word Lemma Parse
द्विधा द्विधा pos=i
भूतः भू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
उदये उदय pos=n,g=m,c=7,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
ज्वलन्त्या ज्वल् pos=va,g=f,c=3,n=s,f=part
शिखया शिखा pos=n,g=f,c=3,n=s
भूयो भूयस् pos=i
भानुमान् भानुमन्त् pos=n,g=m,c=1,n=s
उदितो उदि pos=va,g=m,c=1,n=s,f=part
दिवि दिव् pos=n,g=,c=7,n=s