Original

अनीकप्रमुखे तिष्ठन्वराहेण महायशाः ।शुशुभे केतुमुख्येन राजतेन जयद्रथः ॥ २९ ॥

Segmented

अनीक-प्रमुखे तिष्ठन् वराहेण महा-यशाः शुशुभे केतु-मुख्येन राजतेन जयद्रथः

Analysis

Word Lemma Parse
अनीक अनीक pos=n,comp=y
प्रमुखे प्रमुख pos=a,g=n,c=7,n=s
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
वराहेण वराह pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
केतु केतु pos=n,comp=y
मुख्येन मुख्य pos=a,g=m,c=3,n=s
राजतेन राजत pos=a,g=m,c=3,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s