Original

स्यन्दनेन महार्हेण केतुना वृषभेण च ।प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ ॥ २७ ॥

Segmented

स्यन्दनेन महार्हेण केतुना वृषभेण च प्रकर्षन्न् इव सेना-अग्रम् मागधः च नृपो ययौ

Analysis

Word Lemma Parse
स्यन्दनेन स्यन्दन pos=n,g=n,c=3,n=s
महार्हेण महार्ह pos=a,g=n,c=3,n=s
केतुना केतु pos=n,g=m,c=3,n=s
वृषभेण वृषभ pos=n,g=m,c=3,n=s
pos=i
प्रकर्षन्न् प्रकृष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
सेना सेना pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=2,n=s
मागधः मागध pos=n,g=m,c=1,n=s
pos=i
नृपो नृप pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit