Original

तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः ।क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः ॥ २६ ॥

Segmented

तस्य पौरव-कालिङ्गौ काम्बोजः च सुदक्षिणः क्षेमधन्वा सुमित्रः च तस्थुः प्रमुखतो रथाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
पौरव पौरव pos=n,comp=y
कालिङ्गौ कालिङ्ग pos=n,g=m,c=1,n=d
काम्बोजः काम्बोज pos=n,g=m,c=1,n=s
pos=i
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
क्षेमधन्वा क्षेमधन्वन् pos=n,g=m,c=1,n=s
सुमित्रः सुमित्र pos=n,g=m,c=1,n=s
pos=i
तस्थुः स्था pos=v,p=3,n=p,l=lit
प्रमुखतो प्रमुखतस् pos=i
रथाः रथ pos=n,g=m,c=1,n=p