Original

अनेकशतसाहस्रमनीकमनुकर्षतः ।महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः ॥ २५ ॥

Segmented

अनेक-शत-साहस्रम् अनीकम् अनुकर्षतः महान् दुर्योधनस्य आसीत् नागः मणि-मयः ध्वजः

Analysis

Word Lemma Parse
अनेक अनेक pos=a,comp=y
शत शत pos=n,comp=y
साहस्रम् साहस्र pos=a,g=n,c=1,n=s
अनीकम् अनीक pos=n,g=n,c=1,n=s
अनुकर्षतः अनुकर्ष pos=n,g=m,c=5,n=s
महान् महत् pos=a,g=m,c=1,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
नागः नाग pos=n,g=m,c=1,n=s
मणि मणि pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
ध्वजः ध्वज pos=n,g=m,c=1,n=s