Original

जाम्बूनदमयी वेदिः कमण्डलुविभूषिता ।केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह ॥ २४ ॥

Segmented

जाम्बूनद-मयी वेदिः कमण्डलु-विभूषिता केतुः आचार्य-मुख्यस्य द्रोणस्य धनुषा सह

Analysis

Word Lemma Parse
जाम्बूनद जाम्बूनद pos=n,comp=y
मयी मय pos=a,g=f,c=1,n=s
वेदिः वेदि pos=n,g=f,c=1,n=s
कमण्डलु कमण्डलु pos=n,comp=y
विभूषिता विभूषय् pos=va,g=f,c=1,n=s,f=part
केतुः केतु pos=n,g=m,c=1,n=s
आचार्य आचार्य pos=n,comp=y
मुख्यस्य मुख्य pos=a,g=m,c=6,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
सह सह pos=i