Original

शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः ।एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः ।स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः ॥ २२ ॥

Segmented

शल्यो भूरिश्रवस् च एव विकर्णः च महा-रथः एते सप्त महा-इष्वासाः द्रोणपुत्र-पुरोगमाः स्यन्दनैः वर-वर्ण-आभैः भीष्मस्य आसन् पुरःसराः

Analysis

Word Lemma Parse
शल्यो शल्य pos=n,g=m,c=1,n=s
भूरिश्रवस् भूरिश्रवस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
एते एतद् pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p
स्यन्दनैः स्यन्दन pos=n,g=m,c=3,n=p
वर वर pos=a,comp=y
वर्ण वर्ण pos=n,comp=y
आभैः आभ pos=a,g=m,c=3,n=p
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
आसन् अस् pos=v,p=3,n=p,l=lan
पुरःसराः पुरःसर pos=a,g=m,c=1,n=p