Original

अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतनः ।श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ॥ २१ ॥

Segmented

अश्वत्थामा ययौ यत्तः सिंह-लाङ्गूल-केतनः श्रुतायुः चित्रसेनः च पुरुमित्रो विविंशतिः

Analysis

Word Lemma Parse
अश्वत्थामा अश्वत्थामन् pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
सिंह सिंह pos=n,comp=y
लाङ्गूल लाङ्गूल pos=n,comp=y
केतनः केतन pos=n,g=m,c=1,n=s
श्रुतायुः श्रुतायु pos=n,g=m,c=1,n=s
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
pos=i
पुरुमित्रो पुरुमित्र pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s