Original

स तु गोवासनः शैब्यः सहितः सर्वराजभिः ।ययौ मातङ्गराजेन राजार्हेण पताकिना ।पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ॥ २० ॥

Segmented

स तु गोवासनः शैब्यः सहितः सर्व-राजभिः ययौ मातङ्ग-राजेन राज-अर्हेन पताकिना पद्म-वर्णः तु अनीकानाम् सर्वेषाम् अग्रतः स्थितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
गोवासनः गोवासन pos=n,g=m,c=1,n=s
शैब्यः शैब्य pos=n,g=m,c=1,n=s
सहितः सहित pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
राजभिः राजन् pos=n,g=m,c=3,n=p
ययौ या pos=v,p=3,n=s,l=lit
मातङ्ग मातंग pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
अर्हेन अर्ह pos=a,g=m,c=3,n=s
पताकिना पताकिन् pos=a,g=m,c=3,n=s
पद्म पद्म pos=n,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
अनीकानाम् अनीक pos=n,g=n,c=6,n=p
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
अग्रतः अग्रतस् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part