Original

मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत ।दीप्यमानाश्च संपेतुर्दिवि सप्त महाग्रहाः ॥ २ ॥

Segmented

मघा-विषय-गः सोमः तत् दिनम् प्रत्यपद्यत दीप् च संपेतुः दिवि सप्त महा-ग्रहाः

Analysis

Word Lemma Parse
मघा मघा pos=n,comp=y
विषय विषय pos=n,comp=y
गः pos=a,g=m,c=1,n=s
सोमः सोम pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
दिनम् दिन pos=n,g=n,c=2,n=s
प्रत्यपद्यत प्रतिपद् pos=v,p=3,n=s,l=lan
दीप् दीप् pos=va,g=m,c=1,n=p,f=part
pos=i
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
दिवि दिव् pos=n,g=,c=7,n=s
सप्त सप्तन् pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
ग्रहाः ग्रह pos=n,g=m,c=1,n=p