Original

ये त्वदीया महेष्वासा राजानो भरतर्षभ ।अवर्तन्त यथादेशं राजञ्शांतनवस्य ते ॥ १९ ॥

Segmented

ये त्वदीया महा-इष्वासाः राजानो भरत-ऋषभ अवर्तन्त यथादेशम् राजञ् शांतनवस्य ते

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
त्वदीया त्वदीय pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
राजानो राजन् pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अवर्तन्त वृत् pos=v,p=3,n=p,l=lan
यथादेशम् यथादेशम् pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शांतनवस्य शांतनव pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p