Original

तालेन महता भीष्मः पञ्चतारेण केतुना ।विमलादित्यसंकाशस्तस्थौ कुरुचमूपतिः ॥ १८ ॥

Segmented

तालेन महता भीष्मः पञ्च-तारेन केतुना विमल-आदित्य-संकाशः तस्थौ कुरु-चमू-पतिः

Analysis

Word Lemma Parse
तालेन ताल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
तारेन तारा pos=n,g=m,c=3,n=s
केतुना केतु pos=n,g=m,c=3,n=s
विमल विमल pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
संकाशः संकाश pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
कुरु कुरु pos=n,comp=y
चमू चमू pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s