Original

काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः ।भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव ॥ १७ ॥

Segmented

काञ्चन-अङ्गद-केयूरैः कार्मुकैः च महा-रथाः भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव

Analysis

Word Lemma Parse
काञ्चन काञ्चन pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
केयूरैः केयूर pos=n,g=n,c=3,n=p
कार्मुकैः कार्मुक pos=n,g=n,c=3,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
भ्राजमाना भ्राज् pos=va,g=m,c=1,n=p,f=part
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
जङ्गमाः जङ्गम pos=a,g=m,c=1,n=p
पर्वता पर्वत pos=n,g=m,c=1,n=p
इव इव pos=i