Original

भेरीपणवशब्दैश्च पटहानां च निस्वनैः ।रथनेमिनिनादैश्च बभूवाकुलिता मही ॥ १६ ॥

Segmented

भेरी-पणव-शब्दैः च पटहानाम् च निस्वनैः रथ-नेमि-निनादैः च बभूव आकुलिता मही

Analysis

Word Lemma Parse
भेरी भेरी pos=n,comp=y
पणव पणव pos=n,comp=y
शब्दैः शब्द pos=n,g=m,c=3,n=p
pos=i
पटहानाम् पटह pos=n,g=m,c=6,n=p
pos=i
निस्वनैः निस्वन pos=n,g=m,c=3,n=p
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
निनादैः निनाद pos=n,g=m,c=3,n=p
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
आकुलिता आकुलित pos=a,g=f,c=1,n=s
मही मही pos=n,g=f,c=1,n=s