Original

श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः ।तान्यनीकान्यशोभन्त रथैरथ पदातिभिः ॥ १५ ॥

Segmented

श्वेतैः छत्रैः पताकाभिः ध्वज-वारण-वाजिभिः तानि अनीकानि अशोभन्त रथैः अथ पदातिभिः

Analysis

Word Lemma Parse
श्वेतैः श्वेत pos=a,g=n,c=3,n=p
छत्रैः छत्त्र pos=n,g=n,c=3,n=p
पताकाभिः पताका pos=n,g=f,c=3,n=p
ध्वज ध्वज pos=n,comp=y
वारण वारण pos=n,comp=y
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
तानि तद् pos=n,g=n,c=1,n=p
अनीकानि अनीक pos=n,g=n,c=1,n=p
अशोभन्त शुभ् pos=v,p=3,n=p,l=lan
रथैः रथ pos=n,g=m,c=3,n=p
अथ अथ pos=i
पदातिभिः पदाति pos=n,g=m,c=3,n=p