Original

अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः ।निर्ययुः सिंहनादेन नादयन्तो दिशो दश ॥ १४ ॥

Segmented

अपेत-कर्णाः पुत्राः ते राजानः च एव तावकाः निर्ययुः सिंहनादेन नादयन्तो दिशो दश

Analysis

Word Lemma Parse
अपेत अपे pos=va,comp=y,f=part
कर्णाः कर्ण pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
राजानः राजन् pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तावकाः तावक pos=a,g=m,c=1,n=p
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
सिंहनादेन सिंहनाद pos=n,g=m,c=3,n=s
नादयन्तो नादय् pos=va,g=m,c=1,n=p,f=part
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=f,c=2,n=p