Original

स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः ।न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ॥ १३ ॥

Segmented

स तु वैकर्तनः कर्णः स अमात्यः सह बन्धुभिः न्यासितः समरे शस्त्रम् भीष्मेण भरत-ऋषभ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
अमात्यः अमात्य pos=n,g=m,c=1,n=s
सह सह pos=i
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
न्यासितः न्यासय् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s