Original

एवमुक्ता महीपाला भीष्मेण भरतर्षभ ।निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः ॥ १२ ॥

Segmented

एवम् उक्ता महीपाला भीष्मेण भरत-ऋषभ निर्ययुः स्वानि अनीकानि शोभयन्तो रथ-उत्तमैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=m,c=1,n=p,f=part
महीपाला महीपाल pos=n,g=m,c=1,n=p
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
निर्ययुः निर्या pos=v,p=3,n=p,l=lit
स्वानि स्व pos=a,g=n,c=2,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
शोभयन्तो शोभय् pos=va,g=m,c=1,n=p,f=part
रथ रथ pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p