Original

अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे ।यदाजौ निधनं याति सोऽस्य धर्मः सनातनः ॥ ११ ॥

Segmented

अधर्मः क्षत्रियस्य एष यद् व्याधि-मरणम् गृहे यद् आजौ निधनम् याति सो ऽस्य धर्मः सनातनः

Analysis

Word Lemma Parse
अधर्मः अधर्म pos=n,g=m,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
व्याधि व्याधि pos=n,comp=y
मरणम् मरण pos=n,g=n,c=1,n=s
गृहे गृह pos=n,g=n,c=7,n=s
यद् यत् pos=i
आजौ आजि pos=n,g=m,c=7,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s