Original

नाभागो हि ययातिश्च मान्धाता नहुषो नृगः ।संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ॥ १० ॥

Segmented

नाभागो हि ययातिः च मान्धाता नहुषो नृगः संसिद्धाः परमम् स्थानम् गताः कर्मभिः ईदृशैः

Analysis

Word Lemma Parse
नाभागो नाभाग pos=n,g=m,c=1,n=s
हि हि pos=i
ययातिः ययाति pos=n,g=m,c=1,n=s
pos=i
मान्धाता मान्धातृ pos=n,g=m,c=1,n=s
नहुषो नहुष pos=n,g=m,c=1,n=s
नृगः नृग pos=n,g=m,c=1,n=s
संसिद्धाः संसिध् pos=va,g=m,c=1,n=p,f=part
परमम् परम pos=a,g=n,c=2,n=s
स्थानम् स्थान pos=n,g=n,c=2,n=s
गताः गम् pos=va,g=m,c=1,n=p,f=part
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
ईदृशैः ईदृश pos=a,g=n,c=3,n=p