Original

संजय उवाच ।यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् ।तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ॥ १ ॥

Segmented

संजय उवाच यथा स भगवान् व्यासः कृष्णद्वैपायनो ऽब्रवीत् तथा एव सहिताः सर्वे समाजग्मुः महीक्षितः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
व्यासः व्यास pos=n,g=m,c=1,n=s
कृष्णद्वैपायनो कृष्णद्वैपायन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
तथा तथा pos=i
एव एव pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
महीक्षितः महीक्षित् pos=n,g=m,c=1,n=p