Original

व्युत्थितोत्पत्तिविज्ञानमाकाशे च गतिः सदा ।शस्त्रैरसङ्गो युद्धेषु वरदानान्महात्मनः ॥ ९ ॥

Segmented

व्युत्था-उत्पत्ति-विज्ञानम् आकाशे च गतिः सदा शस्त्रैः असङ्गो युद्धेषु वर-दानात् महात्मनः

Analysis

Word Lemma Parse
व्युत्था व्युत्था pos=va,comp=y,f=part
उत्पत्ति उत्पत्ति pos=n,comp=y
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
pos=i
गतिः गति pos=n,g=f,c=1,n=s
सदा सदा pos=i
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
असङ्गो असङ्ग pos=n,g=m,c=1,n=s
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
वर वर pos=n,comp=y
दानात् दान pos=n,g=n,c=5,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s