Original

दृष्टिश्चातीन्द्रिया राजन्दूराच्छ्रवणमेव च ।परचित्तस्य विज्ञानमतीतानागतस्य च ॥ ८ ॥

Segmented

दृष्टिः च अतीन्द्रिया राजन् दूरात् श्रवणम् एव च पर-चित्तस्य विज्ञानम् अतीत-अनागतस्य च

Analysis

Word Lemma Parse
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
pos=i
अतीन्द्रिया अतीन्द्रिय pos=a,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दूरात् दूरात् pos=i
श्रवणम् श्रवण pos=n,g=n,c=1,n=s
एव एव pos=i
pos=i
पर पर pos=n,comp=y
चित्तस्य चित्त pos=n,g=n,c=6,n=s
विज्ञानम् विज्ञान pos=n,g=n,c=1,n=s
अतीत अती pos=va,comp=y,f=part
अनागतस्य अनागत pos=a,g=n,c=6,n=s
pos=i