Original

नमस्कृत्वा पितुस्तेऽहं पाराशर्याय धीमते ।यस्य प्रसादाद्दिव्यं मे प्राप्तं ज्ञानमनुत्तमम् ॥ ७ ॥

Segmented

नमस्कृत्वा पितुः ते ऽहम् पाराशर्याय धीमते यस्य प्रसादाद् दिव्यम् मे प्राप्तम् ज्ञानम् अनुत्तमम्

Analysis

Word Lemma Parse
नमस्कृत्वा नमस्कृ pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पाराशर्याय पाराशर्य pos=n,g=m,c=4,n=s
धीमते धीमत् pos=a,g=m,c=4,n=s
यस्य यद् pos=n,g=m,c=6,n=s
प्रसादाद् प्रसाद pos=n,g=m,c=5,n=s
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s